________________
स्तुति तरंगिणी तौ रक्षतामद्भुत-रत्नराशी, सुपाव-चन्द्रप्रभ-तीर्थनाथी
॥५॥ संपादिताशेषजगद्धितार्थ, कारुण्य-पण्यापणमरयनाथम् ।। दृष्टिप्रसादं प्रणयीव याचे, श्रेयांसमुच्चैर्मुनिसुव्रत च ॥६॥
॥६॥ विलोचनानंद-सुधौघवर्ष-, मथांकदोषेतरभावसकात् । चन्द्रोपमातीतमखंडमूर्ति-, महन्मुनि मल्लिजिनं च सेवे ॥७॥ कर्मारिवार--प्रमथैक-वीरान, शरण्यसारक्रमविश्रुताँश्च । श्येनावकानन्तकसंभवेनान्, समाश्रये क्रोध-सुयोधभीरुः
॥८॥ रक्तानि मूनिद्रनखोरुरोचि:-, किचल्कसंभारमनोहराणि । कुन्थोरनन्तस्य च पादपद्मा-, न्युपास्महे श्रीरतिमन्दिराणि
॥८॥ निर्दोष-निःशेष-गुणोपपन-, मुक्त्यङ्गना-रक्ततयैव मन्ये ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org