SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ २६२ स्तुति तरंगिणी (स्रग्धरा ) उत्पादाऽऽग्रायणीये गुरुतममथ चिद् वीर्य विद्याऽऽत्म सत्यादृष्टास्तिभ्यः प्रवादं गणधरगदितं स्फीतकल्याणनाम: प्रत्यारुपानं च पूर्व जनततिसहितः श्रीक्रियातोविशालं, प्राणौवायं प्रणौमि प्रतिकलमतुलं लोकविन्द्वादिसारम् ॥२८॥ (शार्दूलविक्रीडित ) वैरोटयाकृलिशाडुशेन्दुदयिता चक्रेश्वरी मानसी, प्रहप्ती पविशृङ्खला खलु *महाचिती महाकालिका । अच्छुप्ता नरदेत्तिका ह्यसितिको सर्वायुधा माँनवी, गान्धारी विदधात्वनन्तमसमं गौरी" च संघस्य शम् ॥२९॥ (शार्दूलविक्रीडित) एवं श्रीप्रभुसोमसुंदरगुरोः प्राप्य प्रसादं मया, भक्त्या सम्प्रतिकालजातभगवद्भास्वच्चतुर्विशतेः । एकेको जिननायको भरतभूमव्याङ्गिनां श्रेयसे, संभूयानिज पश्च पञ्च विलसत् कल्याणकैः संस्तुतः ॥२०॥ (सागरगच्छ ज्ञानभंडार-पाटण) १. चौद पूर्वना नाम. x अदृष्ट-कर्म २. सोळ विद्यादेवीना नाम * ( महाचित्ता महामानसी) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy