SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ संस्कृत विभाग-२ (स्रग्धरा) सप्तम्या शान्ति चन्द्रप्रभजिनगजयोः प्रच्युतिः सिद्धिसङ्गो, ऽभूदष्टम्यां सुपार्थं च्यवनमिहलसत्कृष्णभाद्रस्थ पक्षे । भाद्र शुक्ले नवम्यां शिवमुरु सुविधेराश्विने नेमिनाथे, ज्ञानं दशेऽस्य, शुक्ले नमिजिनकरटिः पूर्णिमायां च्युतः सः॥२४॥ (शार्दूलविक्रीडित) श्रीशत्रुञ्जयरैवतेऽर्बुदगिरौ सम्मेतकेऽष्टापदे, वक्षस्कार-कुलाचले गजरदे नन्दीश्वरे मानुषे । वैताढयेश्विषुकारमेरुरुचके नद्यां मे कुण्डलेऽतीतानागतवर्तमानजिनपान् स्वर्भूर्भुवःस्थान् स्तुवे ॥२५।। (शार्दूलविक्रीडित') अर्हत्सिद्ध-सुसंघ-सद्गुरुजरेत् प्राज्ञास्तपोगान् श्रुतं, प्राप्ताऽहत्पदवाबोधिविनये चावश्यक शीलयुग । यैगसेव्य शमं तपो वितरण वैयादिवृत्यं दयां, चित्पठिं समयार्चनं प्रवचनौनत्यं नतस्तान् जिनान् ॥२६।। (शार्दूलविक्रीडित) आचारं समवाय-पूत्रकृदथ स्थानान्तकुनामकं, प्रश्नव्याकरणं ह्युपासकदशा ज्ञाताकथांग प्रगे । प्रज्ञप्तीमपराभिधां भगवती श्रीयुक् विपाश्रुतं, नौमि श्रीमदनुत्तराभिधदशामन्यच्च जैन श्रुतम् ॥२७॥ १. वीशस्थानक. २. अग्यार अंगो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy