SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ संस्कृत विभाग-२ वजमहाविभवः श्रयति स्मयं, हिमकरो मारो दमनं यथा ॥८॥ मकरकेतुरुपैति यदीयहृद्-, वरगृहे रति-खंजन-हग जिनः । द्विरसनश्रयणाद्भवतो द्रुतं, किमु न तेन नतेन पलायितम् ॥९॥ भजति यः खलु शीतल ! शीतल-, धुतिकरप्रकरैक-चकोरताम् । किमु जिगाय स दुर्विषद्विर्षा, न समरं समरं जिन सज्जनः ॥१०॥ मुदि तदीयवचांसि मनांसि नः, प्रगुणयन्तु घना इव मेदिनीम् । नमति विष्णुसुतं यमिलाखिला, घनरवं नरवन्दितपत्कजम् ॥११॥ निखिल-दलिम-विलोल-विलोचना-, चलविलोवनकैरवचन्द्रमाः । जिनपतिर्भवतां भवताभृशं, सविजया विजया यमजीजनत् ॥१२॥ अलिकपट्टतटे मुकुटी(ली)कृतं, करयुग कलयन् कलयाम्यहम् । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy