SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २५२ कलुष के लिकुला चलचालने, पविमलं विमलं जिनपुंगवम् भजति य: सुयशाः सुयशां रुद्द -, क्रमणवारिरुहे भ्रमरभ्रमम् । स शुशुभे सकलभैः शुभद्भिवरलं गुणैः, कलभैरिव कुंजरः जय नमत्यविपाणिपरंपरा-, मुकुटकोटिविघट्टितपन्नख । कुलिशलांछन ! धर्मजिनेप्सिता, मरतरो ! रतिशेष - विनाशकृत् कुवलयोन्नतिकार्यपि लांछने, मृगमवन्नपि यो भवमुक्तिकृत् । विजयतामचिरातनयश्चिरं, स हृदयालु- दयालु - पुरंदरः मनसि कुन्थुजिनो वृजिनोज्झितो, जनतया निदधे विधिवत् यया । परमपुण्यमयं पदमद्भुता, श्रितरसा तरसा समुपैति सा चतुरचित्तचमत्कृति - कारणं, गद्दनमोहमद्दावनवारणम् । Jain Education International स्तुति तरंगिणी For Private & Personal Use Only ॥१३॥ 118811 ॥१५॥ ॥१६॥ ॥१७॥ www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy