SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ । २५० स्तुति तरंगिणी भजति यं त्रिजगत्दृग-तृप्तिभाक, शमकरं मकरंदमिवालिनी ॥३॥ भवभरोद्भवताप-पराभवं, दलयितुं यदि वः किल कल्पना । श्रयत भो भविका! भविकाशया-, स्तदभिनन्दननंदन चंदनम् ॥४॥ तिलकयाम्यलिकं सुमतीशितु,श्वरणरेणुकणैः शरणैः श्रियाम् । अजनि यो जनितेप्सितपूरणा-, मरमणी रमणीय-गुणाकरः ॥५॥ कमललक्ष्मणि तस्य मधुव्रत-, व्रतमहं विदधामि पदाम्बुजे । जिनपतिः स्ववचोभिरमंडय-, हमवनीमवनीभिव नीरदः मथितमन्मथमुत्पथपंकज-, द्विजपतिपृथिवीसुतमेतियः । न खलु तेन किमात्महितावहा, निजगृहे जगृहे कमलाऽमला ॥७॥ द्युति-विनिर्जित-शारद-शीतल-, द्युतिमहंसमहंशरमन्थये । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy