________________
। २५०
स्तुति तरंगिणी भजति यं त्रिजगत्दृग-तृप्तिभाक, शमकरं मकरंदमिवालिनी
॥३॥ भवभरोद्भवताप-पराभवं, दलयितुं यदि वः किल कल्पना । श्रयत भो भविका! भविकाशया-, स्तदभिनन्दननंदन चंदनम्
॥४॥ तिलकयाम्यलिकं सुमतीशितु,श्वरणरेणुकणैः शरणैः श्रियाम् । अजनि यो जनितेप्सितपूरणा-, मरमणी रमणीय-गुणाकरः
॥५॥ कमललक्ष्मणि तस्य मधुव्रत-, व्रतमहं विदधामि पदाम्बुजे । जिनपतिः स्ववचोभिरमंडय-, हमवनीमवनीभिव नीरदः मथितमन्मथमुत्पथपंकज-, द्विजपतिपृथिवीसुतमेतियः । न खलु तेन किमात्महितावहा, निजगृहे जगृहे कमलाऽमला ॥७॥ द्युति-विनिर्जित-शारद-शीतल-, द्युतिमहंसमहंशरमन्थये ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org