SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ संस्कृत विभाग-२ चतुष्कस्य सिद्धचक्रस्य सिद्धस्य च मंगलशब्दार्थाऽक्षरार्थ यमकैर्वर्द्धमानाश्च स्तुतयः । इति पंचशकस्तवेः श्रीदेववंदने आसामुभयीनामपि कथने मंगलमयाक्षरार्थयम कैर्वर्द्धमानाः स्तुतयो भवन्तीति एतासां प्रागविभाव्यमानैः तज्जातीयानां करणोद्यम इति । इति युगप्रधानावतार तपाबृहत् गच्छाधिराज श्री देवसुंदरखू. ज्ञानसागरसू. श्री सोमसुंदरस्र. शिष्यैः श्री मुनिसुंदरसूरिभिर्विरचित जयश्रयं के जिनस्तुतिस्तोत्ररत्नकोशे तृतीय स्तुतिरूपे प्रस्तावे बहुविध - स्तुति-रत्नगर्भा पेटा ॥ (आत्मानंद जैन ज्ञानभंडार - पालेज) स्तुति - चतुर्विंशतिका वृषभध्वज ! नाभिनराधिपा-, जय न्वय कुशेशय - सोदर - सोदर ! | प्रतिनयन् शिवशर्म जरारुजा, विभवतो भवतो भविनः समाः विनयतस्तमहं स्तुतिगोचरी,करणतः करवाणि शुभं जनुः । वितरतान्दिकदानमिलाकृता, Jain Education International ―― सविजया विजया - तनु - जन्मना भवतु भूरिभव - भ्रमणापहः, शिवसुखाय सतां स जितारिभूः । २४९ For Private & Personal Use Only 11211 ॥२॥ www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy