SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ स्तुति तरंगिणी सुमह-सुमहतां त्वं सर्वतो ध्यानलीलापद विपदवितर्दाग देहि मे शर्म शैवम् ॥३३।। महायत महायतच्चरणवंदना: श्रीजिनाः, सदोदयसदोदयप्रथितशुद्धपुण्यागमाः । सुभावव सुभाववत्रिदशराजवृन्दार्चिताः, सुरोचित सुरोचित-प्रचित दामभिः पातु माम् ॥३४॥ संतः संतत शर्मणे दधति यं धीरोचिधीरोचितश्रीद-श्रीदमदर्शकं हृदि स ते संपन्नसंपनतः । प्राणि-प्राणितदान-बाक वितनुतां सर्वज्ञ ! सर्वज्ञराद-, श्रेयः श्रेयसिवासकानि समयः पुण्यानि पुण्यानि मे ॥३५॥ कारं कारं जिनानामतिमति विभवा ये स्तवं वास्तवं वाः, सारा साराः स्वमक्तेहितहित विपिने स्युः समानाऽसमानाः। क्रीडाकाडामहिम्नां सरसरतिसुरीराजयः श्री जयश्रीः, श्रेयः श्रेयस्विनस्तेऽसुरसुरपतयो मे क्रियासु क्रियासुः ॥३६॥ (प्रशस्तिः ) एवं यो मतिमान् स्तुते जिनवरान् भक्त्या समग्रान् क्रमात , शक्रालीमुनिसुंदरस्तवगणेनूनक्रमांभोरुहान् । सर्वाभीष्टसुखोच्चयरविरतं स्फूर्जत्प्रमोदाह्वयो, मोहद्वेषि जयश्विया स लमते श्रेयोऽचिराच्छाश्वतम् ॥३७॥ इति वर्तमानचतुर्विशतिजिनानां श्रीसीमंधरस्य साधारणवृत्या जिनस्य युगपद् बहु जिनानां शाश्वत जिनस्य Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy