________________
संस्कृत विभाग-२
मुदयमुदय सम्यक् तत्व विश्वांगिचेत:-, कुमुदकुमुदबंधो! श्री जिनाधीशवर्ग! ॥२८॥ सुकर सुकरमो मां पोहि देवर्षम त्वं, हरसि हर-सितद्युत्कीर्तिभृवर्द्धमान । हृदि सुहृदि सुखानां यत् स्थित त्वं च चंद्रा-, नन! जननजरांतं भो नयेर्वारिषेण ! ॥२९।। सजय सजय शर्म श्रेणिदायिन् महिम्नां, भवनभव-नगौघ-स्फूर्जथुः पुंडरीकः । तमसि तमसि वाचो यस्य भेजुः प्रजास्तां, किरणकिरणलीला क्लप्तविश्वप्रकाशाः ॥३०॥ शमिन ! शमिनत ! श्री-गौतम ! शेषभक्ते-, हितदहित ! दयस्व त्वममानंतमाशु । शिवद ! शिवदात्मन्नादिमो वीरशिष्यः, बलिषु बलिषु सीनो मोहवीरस्य जेता ॥३१॥ जयद जयदनंतानंतत्तिदर्शनीजो-, मयसमयसदेकत्रिंशदुद्यत् गुणस्त्वम् । हृदयहृदयभृन्मे देहि शं सिद्धराजा-, ऽसमसुसमसुखानां ते हि कोशोस्त्यपारः ॥३२॥ कृति सुकृति सुरेंद्राद्यर्च ! हे सिद्ध चक्रा-, ऽजवमनवमहः श्रीदारयनंत-प्रभावा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org