________________
संस्कृत विभाग-२
२४५ कुमतकुमतदूरीभावदोक्तित्रिलोकी-, कमलकमलबन्धुः सिन्धुरुधामहिम्नाम् । जितसुजयसुनवावाप्तिहृन्मोहशत्रो ! दिश विविधविशेषज्ञार्च मल्ले! शिवं मे ॥१९॥ वशितवशितति यो वीर हीरं विजिग्ये, विषमविषमबाणं शौरिशर्वादिजैत्रम् । नयविनयविधिज्ञाः सुव्रते श्रीजिनेऽस्मिन् , भवत भवतमोऽकै श्रेयसे भक्तिभाजः ॥२०॥ जनक ! जनकचे पूर्ण हियुग्मे तर श्री-, शरणशरण ! वाश्वप्राणभाज्यालये मे । जलजल जयोद्यद् शैत्यपावित्र्यपात्रे ! नयसुनय सुखाब्धिः स्यां सदा श्रीनमे ! यत् ॥२१॥ नुनतनुनत-भासा स्निग्धया राजमत्या, विपुल विपुलयेभ भ्रातरत्नादिभिश्च । रुचितरुचितनूको मोहितो नैव योऽहन् , भविकभविक्रदश्रीनेमिनेता स जीयात् ॥२२॥ रुचिररुचिरनंतानंददापिन् शिवश्री:वर! तब रत ! विश्वाभीष्टदाने प्रणोमि । सुहितसुहित-चेतः श्रेयसे पार्श्व! दर्वी-, धरण-धरण-भोगिस्वामि सेव्य-क्रमाजम् ।।३३।।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org