SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ ફ स्तुति तरंगिणी सदन सदनघोद्यत् श्रेयसां श्री अनन्ता-, गमनगमनय - श्री-भ्राजमाना - गमाब्धे ! | शमदशमदरं मे श्रेयसं कल्मषाणां, वितर वितरणेय त्वं क्षमोऽसीहितानाम् ||१४|| , विबुधविबुधराज्या धर्मनाथांड्रियुग्मं महितमहितवन्हौ वारिदं ते नमत् स्यात् । जनितजनिततश्री योगिवृन्दस्य चेतः, सरसिजाभं सरसि सदय ! सदय - योगाद्यस्य विश्वांगिवर्गे, महिममहिम श्री वर्ष ! शान्ते ! प्रभोत्वम् । भवसि भवसितांशौ सेहिकेयः प्रभावात्, समविसभवितीर्णानंद लक्ष्मीः सदा स्यात् ॥ १६ ॥ तन्नमस्यत्तदैव ॥ १५ ॥ कमनकमनहर्तुर्भक्तितो यस्य कुन्थोः, सकलसकलनुत्यं ब्रह्मशतेंगी । भरसुभर सुखौघस्यास्यतां नेतुरात्मन्, वसति वसति हृष्टास्च्चयीशेशिवे श्रीः || १७॥ कृतसुकृतसुयत्ना हे बुधाः ! शुद्धभावादरमदरमधीशं श्रीजिनानां सदापि । नमत नमत सौख्यैथेद्विरामेऽस्ति वांच्छा, विभवविभव मेष ध्यानतो रात्यनंतम् ||१८|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy