________________
संस्कृत विभाग-२
२४३ दधति दधति मुक्ति भक्ततां ये स्वयीशे, नमति न मतिमान् कस्त्वत्क्रमान् वासवोऽपि । भवति भवति हि दारु भक्तिलेशोऽपि कलप्तः, सुविधि-सुविधिनाथोऽचिन्त्य-चंचत्फलाय ॥९॥ सदमसदमताऽनर्वैरिजैत्राय तस्या, विशद-विशदनंत-ज्ञानवान् शीतलाईन् । सुरव-सुरवधूभिः स्तुत्यपात्रं गुणाना-, मम-मम दयाब्धे ! देहि तां योग-शुद्धिम् ॥१०॥ वरद वरदयां त्वं मित्र ! हे चित्त ! कृत्वा, भव विभव-विधानैश्चैकहेतोमयि द्राक् । कलय कलयभक्ति श्रेयसीशे सुखश्रीलसति लसति नित्या यन्मयि श्रेयसीष्टा ॥११॥ हित-सहित-सदुक्तीर्यस्य कुर्युः सुराणा-, मतनु मतनुतीनां संततिनित्यमीशाः । महत महततश्रीहेतुर्चिमहिम्ना, मुदितमुदितचित्तास्तं बुधा वासुपूज्यम् ॥१२॥ तुहिनतुहिनीचीगेचिषः ते वृषाभ-, धवल धवलयेयुः कीर्तयोपि त्रिलोकीम् । विमल ! विमलयाऽतश्चित्तमेतत् प्रभो मे, मलिन मलिनवाद् दुर्विकल्पं भवाघैः ।।१३।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org