________________
२४२
स्तुति तरंगिणी कलितकलितमोहत् केवलाद्वानराकिन् ! समदसमदयालो! पाहि मां मोहशत्रोः । शमित ! शमिततीश ! त्वं शिव-स्वेष्टमुद्रा, करसुकरसुखौघाऽपास्तदोषं च कुर्याः ॥४॥ करतिकरतिभावावन्नति नैव मोहोड-, सुमतिसुमतिनेतर्दातुमीष्टे भवौघम् । समयसमययोगी तन्मुदा तां विदध्या-, मसममसमद ब्रह्म मे साऽपि देयात् ॥५॥ धरजधरजयी! त्वं मां स्वधर्मेऽर्थित श्रीकरणकरणमाद्यद्दन्तिदान्तौ सुदक्षा । सुग्म ! सुरमहेश ! स्तुत्य यद् श्रेयसोऽहं, पदम-पदमतान्ति थ! पद्मप्रभ! स्याम् ॥६॥ दद य-दर र माऽऽलीहेऽज ! पृथ्वीज ! पृथ्वी-, जयजयदमितद्धिः सत्प्रतिष्ठप्रतिष्ठः । कनकनववपुः श्रीभासमानोऽसमाने, नवन-वरसुरोद्यद्भाः सुपाश्वः सुपावं ! ॥७॥ लसद-लमदयाऽब्धेर्यस्य चन्द्रप्रभस्था-, दमलदमलयात्ते ध्यानतोऽपीष्टसिद्धिः । समुदिसमुदिरः श्रीवल्लिषु त्वं सितांशो:-, करनिकरनिभाङ्ग! तिष्ठ चित्ते सदा मे ॥८॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org