SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ २२४ ( रथोद्धता ) भाद्रमास्य सितसप्तमी - दिनं, स्यान कस्य ननु संमदास्पदम् । यत्र षोडशजिनो दिवच्युतं, मोक्षमष्टमजिनोऽप्यवापतुः ॥ ९५ ॥ स्तुति तरंगिणी ( भत्ताः ) भाद्राष्टभ्यां बहुल- गतायां, स्वर्गाद्भूमौ समवततार | यः स श्रीमान् जयति सुपार्श्वः, पृथ्वी- सूनुः कनकनिभांगः ॥ ९६ ॥ ( रुक् भवति ) शुक्ल-नवम्यां भाद्रपदस्या, गाधभवान्धेः पारमगाद्यः । भानुसमानं विश्वविलोके, श्री - सुविधि तं ध्यायत धन्याः ।। ९७ ।। ( उपजाति ) अमाऽपि सूद्योतमयी कथं न, तिथिः पवित्राश्विनमास - सत्का | यत्रोदगामिनि केवलार्क:, समग्रकर्मावरणा - मुक्तः ।। ९८ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy