SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ सिंस्कृत विभाग- २ ( उपजाति: ) तद्युक्तमेवाश्विनपौर्णमासी, यदुज्ज्वला सर्व जनैर्न्यगादि । नमेर्युलोकागमनेन यस्यां महोमयी द्राग्निखिलाप्यभूद् भूः ॥ ९९|| १५ ( इति आसो मास ) ( उपजातिः ) सर्वे लोकागमजन्मदीक्षा -, ज्ञानापवर्गाप्तिदिना जिनानाम् । महोत्सवो द्योतमया मगाडमी, स्मृताः समाधि ददतां च बोधम् ॥१००॥ ( मालिनी ) च्यवन - जनन - दीक्षा केवलज्ञानमोक्षागमसमय विशेषेषूर सवाढयेषु क्षितिवलयमपास्तस्वर्गशोभं ( शार्दूल वि० ) उत्सर्पिण्यवसर्पिणीषु भरतेष्वैरावतेष्वर्हतां, सर्वेषामपि भूतभाविभवतां कल्याणकेषु क्रमात् । २२५ येषाम् । बमास्ति, प्रददतु मुदमाप्तास्तेऽत्र कालत्रयेऽपि । १०१ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy