SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ ___ संस्कृत विभाग-२ ( स्वागता) पश्चमी नभसि मासि सिताऽथ, सा मानसे मुदमवाप यन्मे । नेमिनोन्नतिमनीयत यस्यां , जन्मना यदुकुलं निजकेन ॥९१।। (शालिनी) यः प्राब्राजीत् श्रावणे शुरूषष्ठयां, मुक्त्वा राज्यं राजिमत्या सनाथम् ! नेमिः स्वामी श्यामलच्छायकायो, मायामुक्तस्तत्पदं स प्रदेयात् ॥१२॥ (स्वागता) अश्वसेन-तनयं विनयेन, नौमि कामितफलाप्तिसुर-द्रुम् । श्रावणस्य विशदाष्टमघस्त्रे, यो विमुक्तिसुखसंगमवाप ॥९३॥ (शालिनी) धोर्यच्युत्वा श्रावणे पौर्णमास्यां, पद्माकुक्ष्यम्भोरुहे हंसति स्प । देवः स श्री-सुव्रतः स्वाहिपद्म, नित्यं दद्याचंचरीकव्रतं मे ॥९४॥ (इति श्रावण-मास) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy