SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २२२ स्तुति तरंगिणी (वैतालीयं) नमसोऽसितसप्तमों स्तुवे, बत यत्राप्तमनंत - नामकम् । सुयशा निजकुक्षिकोणकेप्यऽधरन् मेरुगिरेगुरुं गुणैः ॥८॥ (स्वागता) श्रावणेऽष्टमतिथावसितायां, मेरुमूनि जननोत्सवमापत् । भूषणं विजयभूपकुलस्य, श्रीनमि च नतिकर्म करोमि ॥८॥ (इन्द्रवज्रा) स्वस्तश्च्युतिः श्रावणकृष्णपक्षे, तम्यां नवम्यामरिहस्य यस्य । तं कुन्थुनाथं नृपमूरराज्ञीश्रीपुत्रमाराधयत त्रिकालम् ॥८९॥ (रथोद्धता) श्रावणस्य सितया द्वितीयया, सिंहवद्य इह मेघभूपभूः । मंगलोदरदरीमवातरत् , सन्मतिं स सुमतिस्तनोतु नः ॥९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy