________________
२२२
स्तुति तरंगिणी
(वैतालीयं) नमसोऽसितसप्तमों स्तुवे, बत यत्राप्तमनंत - नामकम् । सुयशा निजकुक्षिकोणकेप्यऽधरन् मेरुगिरेगुरुं गुणैः ॥८॥
(स्वागता) श्रावणेऽष्टमतिथावसितायां, मेरुमूनि जननोत्सवमापत् । भूषणं विजयभूपकुलस्य, श्रीनमि च नतिकर्म करोमि ॥८॥
(इन्द्रवज्रा) स्वस्तश्च्युतिः श्रावणकृष्णपक्षे, तम्यां नवम्यामरिहस्य यस्य । तं कुन्थुनाथं नृपमूरराज्ञीश्रीपुत्रमाराधयत त्रिकालम् ॥८९॥
(रथोद्धता) श्रावणस्य सितया द्वितीयया, सिंहवद्य इह मेघभूपभूः । मंगलोदरदरीमवातरत् , सन्मतिं स सुमतिस्तनोतु नः ॥९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org