SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ संस्कृत विभाग- २ ( उपजातिः ) निजावताराच्छुचिशुक्लषष्ठयां, तुर्याssरकप्रान्तमदी दिपद्यः । श्री - वर्द्धमानः परिवर्द्धमानाः, स संपदो यच्छतु वांछिता वः ||८३ || ( इन्द्रवज्रा ) शुक्लाष्टमीप्राप्तशिवं शुचौ तं, शैवेयदेवं स्वशिवाय सेवे | मौक्तिक्यभूद्यो यदुराजवंशे, नैर्मल्यविभ्राजि सुवृत्तताढ्यः ॥ ८४ ॥ ( उपजाति ) आषाढमासस्य वलक्षपक्षे, चतुर्दशीजातमहोदय श्रीः | श्री वासुपूज्यो जगदेक - पूज्यो, जिनातु दुष्कर्मपरंपरां नः ( रुक्मवती चंपकमाला ) श्रावणमासे कृष्ण तृतीया, वासरलब्धाऽनंत शिव र्द्धिः । विष्णुसुतः श्रीतीर्थकरः श्रीमोक्षसुखं नम्रांगिषु देयात् Jain Education International ॥८५॥ ( इति आषाढ मास ) For Private & Personal Use Only २२१ ॥ ८६ ॥ www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy