________________
संस्कृत विभाग- २
( उपजातिः ) निजावताराच्छुचिशुक्लषष्ठयां, तुर्याssरकप्रान्तमदी दिपद्यः । श्री - वर्द्धमानः परिवर्द्धमानाः,
स संपदो यच्छतु वांछिता वः ||८३ ||
( इन्द्रवज्रा )
शुक्लाष्टमीप्राप्तशिवं शुचौ तं, शैवेयदेवं स्वशिवाय सेवे | मौक्तिक्यभूद्यो यदुराजवंशे, नैर्मल्यविभ्राजि सुवृत्तताढ्यः ॥ ८४ ॥
( उपजाति )
आषाढमासस्य वलक्षपक्षे, चतुर्दशीजातमहोदय श्रीः | श्री वासुपूज्यो जगदेक - पूज्यो, जिनातु दुष्कर्मपरंपरां नः
( रुक्मवती चंपकमाला ) श्रावणमासे कृष्ण तृतीया, वासरलब्धाऽनंत शिव र्द्धिः । विष्णुसुतः श्रीतीर्थकरः श्रीमोक्षसुखं नम्रांगिषु देयात्
Jain Education International
॥८५॥
( इति आषाढ मास )
For Private & Personal Use Only
२२१
॥ ८६ ॥
www.jainelibrary.org