SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ ૨૦ ( रथोद्धता ) ज्येष्ठमास विशदत्रयोदशी, यं - युयोज चरणश्रिया वरम् । श्रीसुपार्श्वजिनराट् स सप्तमः, सत्तमां गतिमयं ददातु नः ॥ ७९ ॥ ( इन्द्रवज्रा ) आषाढपक्षे बहुले चतुर्थ्यो, यस्यागमाद् भारतभूर्बभासे । ध्यानाधिरूढमनिशं स्तुति तरंगिणी ( इति ज्येष्ठ मास ) श्री - नाभिभूपालक्कुलावतंसः, श्री आदिदेवस्तनुतां शिवं सः ॥८०॥ ( ललिता ) मासे शुचावसितसप्तमी दिने यं मोक्ष - सौख्यपदवी समीयुषी । विश्वेश्वरं तं, विमलमातनोमि मनोऽन्तरे ( जगत्यां ) नवमीदिवसे शुचिसितिपक्षे, तपसः कमला यमलमकार्षीत् । विजय- क्षितिपाऽमलकुलदीप, नमिमिन्द्रनतं नमत जिनं तम् ॥८२॥ Jain Education International For Private & Personal Use Only ॥८१॥ www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy