SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ संस्कृत विभाग-२ (द्रुतविलंबित) नमत शान्तिजिनं कनक द्युति, दुरित-संतति-शान्तिकहेतवे । बहुलपक्षगशुक्लचतुर्दशीव्रतमहारमयायमरीरमत् ॥७५॥ (रथोद्धता) ज्येष्ठमाससितपंचमीतिथौ, मौक्तिकं फलमुपार्ज यत्किल । ज्ञानलक्ष्मिसमलंकृतेः कृते, यः स धर्मजिनराट् विजेषिष्ट ॥७६॥ (उपजाति) ज्येष्ठस्य शुक्लानवमीतमीयं, दिवोऽवतार्याऽऽयमम्मुदत्क्षमाम् । श्रीवासुपूज्यो वसुपूज्य-मनु-- जिनः प्रवाल-धुतिरेष जीयात् ॥७७॥ (अपच्छन्दसकापरांतिका) द्वादश्यां सितशुक्रमासगायां, जन्माजायत यस्य विश्वशस्यम् । श्री-पृथ्वी-नृपति-प्रतिष्ठ-सूनुः, स सतां यच्छतु वांछितं सुपावः ॥७८।। Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy