________________
संस्कृत विभाग-२
(द्रुतविलंबित) नमत शान्तिजिनं कनक द्युति, दुरित-संतति-शान्तिकहेतवे । बहुलपक्षगशुक्लचतुर्दशीव्रतमहारमयायमरीरमत्
॥७५॥ (रथोद्धता) ज्येष्ठमाससितपंचमीतिथौ, मौक्तिकं फलमुपार्ज यत्किल । ज्ञानलक्ष्मिसमलंकृतेः कृते, यः स धर्मजिनराट् विजेषिष्ट ॥७६॥
(उपजाति) ज्येष्ठस्य शुक्लानवमीतमीयं, दिवोऽवतार्याऽऽयमम्मुदत्क्षमाम् । श्रीवासुपूज्यो वसुपूज्य-मनु-- जिनः प्रवाल-धुतिरेष जीयात् ॥७७॥
(अपच्छन्दसकापरांतिका) द्वादश्यां सितशुक्रमासगायां, जन्माजायत यस्य विश्वशस्यम् । श्री-पृथ्वी-नृपति-प्रतिष्ठ-सूनुः, स सतां यच्छतु वांछितं सुपावः ॥७८।।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org