SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ २१८ स्तुति तरंगिणी (विद्युन्माला) ज्येष्ठे मासे कृष्णे पक्षे षष्ठयां गर्मोत्पत्तिर्यस्य । विष्णोराड्याः कुक्षौ देव, श्रेयांसं तं नित्यं सेवे ॥७१।। (शालिनी) ज्येष्ठाष्टम्यां कृष्णपक्षे यदीयं, जज्ञे जन्माखंडलश्रेणिपूज्यम् । श्रीमन्तं तं सुव्रतं तीर्थनार्थ, पनामून नूनमागधयामि ॥७२॥ ___ (स्वागता) ज्येष्ठमासनवमीदिन -सिद्धं, श्री सुमित्रनरगज-तनूजम् । कूर्मलांछनमतुच्छतमालच्छायकायमपमत्सरमीडे ॥७३॥ (रथोद्धता) ज्येष्ठमासबहुलत्रयोदशीजातजन्ममहनिवृति-क्षणः । प्रार्थितार्थघटनासुरद्रुमः, शान्ति-तीर्थपतिरस्तु शांतये ॥७४|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy