________________
संस्कृत विभाग-१
( स्वागता) राघशुक्लनवमीदिवसे योऽ, शिश्रियच्चरणभारमुदारम् । मेघराजतनुजः स जिनेन्द्रो, न्यकरोतु सुमतिः कुमतीनः ॥६७।।
( स्वागता) वर्द्धमानजिनराटू चरणद्धि, नेनयीतु चरमः परमां नः । माधवस्य विशदा दशमीयं, प्रापयत्प्रवरकेवल-लक्ष्मीम् ॥६ ॥
(स्वागता) राधमास-सित-पक्ष-गता सा, द्वादशी शमयताद् दुरितं नः । श्रीमती वसुमती विमलस्याभूदिव च्यवनपर्वणि यस्याम् ॥६९।।
(उपजाति) प्रयोदशी माधवमाससत्कासिता सतां संतनुतां मतिं सा । यत्रा-जितः श्री-जितशत्रुभूपकुले धुलोकादुदपादि देवः ॥७॥
(इति वैशाख मास)
Jain Education International
al
For Private & Personal Use Only
___www.jainelibrary.org