SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ (भुजंगप्रयातं) चतुर्दश्यऽशुक्ला मुदे माधवीया, त्रिकल्याणकीयं बभूवेति यस्याम् । अनंतो व्रतज्ञानलक्ष्म्याववापत् - तथा कुन्थुनाथो जनेरुत्सवं च ॥ ६३॥ ( उपजाति ) यः शुद्धराधस्य तिथौ चतुर्थ्यो, श्री - संवरक्ष्मापकुलेऽवतीर्णः । सुवर्णवर्णः स भिनत्तु भूयो, भयं भवार्त्तरभिनंदनो वः ( स्वागता ) सप्तमी सपदि माधवमासः, प्रीतिदा न न भवेदवदाता | यत्र धर्मपरमेष्ठयवताराभानुभूपकुलमुज्ज्वलमासीत् स्तुति तरंगिणी Jain Education International (अपच्छंदसकापरांतिका ) वैशाखे विशदाष्टमीदिने, यो लेभाते जननोत्सवं शिवं च । सुमति - श्री - अभिनंदनौ जिनौ तौ, तनुता - मातनुतां For Private & Personal Use Only ॥६४॥ ॥६५॥ ममाघराशेः ॥६६॥ www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy