SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ संस्कृत विभाग-२ २१५ (इन्द्रयना) वैशाख-षष्ठयां बहुले धुलोकामन्दोदरे योऽवततार सारे । श्रीशीतलः कोपदवानलेन, प्लुष्टं जगच्छीतलयत्वलं सः ॥६०॥ __ (स्वागता) राघकृष्णदशमी नमनीया, सा न कस्य विदुषः पुरुषस्य । या मुनि नमिजिनं शिवपुर्यावर्यराज्यपदभाजमकार्षीत् ॥६ ॥ (रथोद्धता) माधवस्य बहुलत्रयोदशीजातजन्ममहिमं महाद्यतिम् । सिंहसेननृपनंदनं नमः, कर्मणां जिनमनत-मानये ।६२॥ (शर्कर्याछंदः) अनन्तो व्रतं केवलं चाप यत्रामलं, तथा कुन्थुनाथो जिनो जन्मकालोत्सवम् । इह त्रीणि कल्याणकान्येवमासन् मुदे, चतुर्दश्यशुक्लापि सा माधवी वः श्रिये ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy