SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ संस्कृत विभाग-२ ૨8 (भुजंगप्रयातं) तपस्यस्य शुक्ल द्वितीयादिने घोर्भुवं भारती भूषयामासिवान् यः । अरं पारगं सर्व-संसारवा?दधे ध्यानमार्ग सुवर्णद्युतिं तम् ॥४४॥ (भुजंगप्रयातं) धराधीशकुंभप्रभावत्यऽपत्यं, जिन मल्लिनामानमाऽऽनौमि नित्यम् । चतुर्थी तिथौ फाल्गुने शुक्लपक्षे, क्षपार्धे दिवोऽत्रावतीणों भुवं यः ॥४५।। (उपजाति) तपस्यमासस्य सिताष्टमी सा, न कं जनं प्रापयति प्रमोदम् । श्री-शंभवो यत्र जितारि-भूपवंशेऽवतारं रचयां-चकार ॥४६॥ (भुजंगप्रयातं) तपस्यस्य सद्वादशी साद्वितीया, ऽद्वितीयैव यत्रेति कल्याण-युग्मम् । शिवं मल्लिरेकोनविंशो जिनेशचरित्रश्रियं सुव्रतचाप विंशः ॥४७॥ (इति फाल्गुनमास) Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy