________________
संस्कृत विभाग-२
૨8 (भुजंगप्रयातं) तपस्यस्य शुक्ल द्वितीयादिने घोर्भुवं भारती भूषयामासिवान् यः । अरं पारगं सर्व-संसारवा?दधे ध्यानमार्ग सुवर्णद्युतिं तम् ॥४४॥
(भुजंगप्रयातं) धराधीशकुंभप्रभावत्यऽपत्यं, जिन मल्लिनामानमाऽऽनौमि नित्यम् । चतुर्थी तिथौ फाल्गुने शुक्लपक्षे, क्षपार्धे दिवोऽत्रावतीणों भुवं यः ॥४५।।
(उपजाति) तपस्यमासस्य सिताष्टमी सा, न कं जनं प्रापयति प्रमोदम् । श्री-शंभवो यत्र जितारि-भूपवंशेऽवतारं रचयां-चकार ॥४६॥
(भुजंगप्रयातं) तपस्यस्य सद्वादशी साद्वितीया, ऽद्वितीयैव यत्रेति कल्याण-युग्मम् । शिवं मल्लिरेकोनविंशो जिनेशचरित्रश्रियं सुव्रतचाप विंशः ॥४७॥
(इति फाल्गुनमास)
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org