________________
स्तुति तरंगिणी
नाभेयदेवस्य निदानमासीदाराधयेत्तां खलु धन्यजीवः ॥३९॥
(इन्द्रवज्रा) श्रीसुव्रतस्याजनि केवलश्रीः, श्रेयांसनाथस्य जनिश्च यस्याम् । सा द्वादशीफाल्गुनमासि कृष्णा, मुष्णातु कृष्णातुरतां नतानाम् ॥४०॥
(वंशस्थः) मासे तपस्ये बहुल-प्रयोदशी,गृहीतचारित्रभरं जिनेश्वरम् । श्रेयांसनामानममानमत्सरं, भुजिष्यवनिर्भरमक्तितो भजे ॥४॥
(रथोखताः) फाल्गुनासित-चतुर्दशी-तिथी, देवक्लप्त-जनिमजनक्षणम् । पूजयामि वसुपूज्यनन्दनं, पापतापशमनैक-चन्दनम् ॥४२॥
(शालिनी) यः प्रावाजीरफाल्गुने कृष्णपक्षेऽमावास्यायां विश्वरक्षकदक्षः । तस्य श्रीमद्वासुपूज्यस्य नाम, स्मृत्यानित्यं स्वं कृतार्थीकगेमि ॥४३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org