SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ स्तुति तरंगिणी नाभेयदेवस्य निदानमासीदाराधयेत्तां खलु धन्यजीवः ॥३९॥ (इन्द्रवज्रा) श्रीसुव्रतस्याजनि केवलश्रीः, श्रेयांसनाथस्य जनिश्च यस्याम् । सा द्वादशीफाल्गुनमासि कृष्णा, मुष्णातु कृष्णातुरतां नतानाम् ॥४०॥ (वंशस्थः) मासे तपस्ये बहुल-प्रयोदशी,गृहीतचारित्रभरं जिनेश्वरम् । श्रेयांसनामानममानमत्सरं, भुजिष्यवनिर्भरमक्तितो भजे ॥४॥ (रथोखताः) फाल्गुनासित-चतुर्दशी-तिथी, देवक्लप्त-जनिमजनक्षणम् । पूजयामि वसुपूज्यनन्दनं, पापतापशमनैक-चन्दनम् ॥४२॥ (शालिनी) यः प्रावाजीरफाल्गुने कृष्णपक्षेऽमावास्यायां विश्वरक्षकदक्षः । तस्य श्रीमद्वासुपूज्यस्य नाम, स्मृत्यानित्यं स्वं कृतार्थीकगेमि ॥४३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy