SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ संस्कृत विभाग-२ भानुभूपतिकुलाब्ज-भानुमान् , धर्मतीर्थकर एष शर्मणे ॥३५॥ (इति महामास) (रथोद्धता) फाल्गुने बहुलषष्ठवासरे, ज्ञानरत्नमुदपादि पंचमम् । यस्य शस्यमहिमांबुधिं दधे, तं सुपार्श्व-जिनमात्ममानसे ॥३६॥ (रथोद्धता) सप्तमाष्टमजिनाववापतुयंत्र मुक्तिपदकेबलश्रियो । फाल्गुनस्य शितिपक्षसप्तमी, स। प्रमोदपदवीं न के नयेत् ॥३७॥ (उपजाति) तपस्यमासस्य सितेतरस्यां, जातं धुलोक-च्यवनं नवम्याम् । स्व-बोधये श्री-सुविधिं जिनेन्द्र, ध्यायामि शुद्धात्मवपुः स्वरूपम् ॥३८॥ (इन्द्रवज्रा) यैकादशी फाल्गुनिकस्य कृष्णा, सत्केवलज्ञानसमृद्धिलामे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy