SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २०८ श्यामाङ्गभूः श्रीकृतवर्मभूषकुलप्रदीपो विमलः स जीयात् ॥ ३१ ॥ ( अपच्छन्दसकापरांतिका) जितशत्रु क्षितिपालला लितांगं, विजयाकुक्षि सरोजराजहंसम् । अजितं माघसिताष्टमीन्द्रवृन्दप्रकृतप्राज्य जनुर्म महामि ( वसन्ततिलका) माघस्य शुक्ल नवमीदिवसे विसृज्य चरित्रकमलामुश्रीचकार । राज्यं स्तुति तरंगिणी यः स्वर्णवर्णव पुरंकगहस्ति मल्लः, शैवं सुखं स तनुतामजितो जिनो वः ||३३॥ ( रथोद्धता ) माघमासविशदत्रयोदशीवासरे समजनिष्ट यो व्रती, ( भुजंगप्रयात ) तपोद्वादशीवासरे शुक्लपक्षे, परिव्रज्य निर्ग्रन्थनाथो य आसीत् । जिनः संवरक्ष्मापजन्मा तुरीयः, स आर्यस्तपोवर्यवीर्यं वितीर्यात् ॥३४॥ Jain Education International ॥३२॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy