SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ संस्कृत विभाग- १ दशसाधुसहस्रसंयुतस्य, प्रथमस्तीर्थपतिः प्रीणातु सोऽस्मान् ||२७|| ( उपजातिः ) यत्केवलज्ञानरमाप्रयोगादमाऽपि माघस्य एकादशस्तीर्थकरो नराणामेकां शुभामेव दशां स दिश्यात् ||२८| बभूव सश्रीः ( स्वागता ) यत्र जातमभिनन्दनजन्म, ज्ञानमाप वसुपूज्य सुतश्च । सा द्वितीयकतिथिः सितमाघे, नित्यमेतु मनसोऽतिथितां मे ( द्रुतविल० ) विमलधर्मजिनेश्वरयोरहो, २०७ ( उपजाति ) पक्षे वलक्षेतपसश्चतुर्थीदिने मुनित्वं प्रतिपन्नवान् यः । जनिमोऽजनि यत्र महाद्भुतः । सुविशदा तपसोऽस्तु तृतीयिका, तिथिरसौ शिवसौख्य- निबन्धनम् ॥३०॥ Jain Education International For Private & Personal Use Only ॥२९॥ www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy