________________
२०६
स्तुति तरंगिणी
अपूपुग्त् संवरराजजन्माऽमिनन्दनस्तुर्य-जिन: स नोद्यात् ॥२३॥
(इन्द्ररञा) या श्रीमतो धर्मजिनेश्वरस्य, तं ज्ञानचन्द्रं प्रकटीचकार । गम्यो न योऽम्भोद विधुतुदादे,स्तां पौषराकामिह कामयेऽहम् ॥२४॥
(इति पोष) (इन्द्रवज्रा) माघस्य षष्ठयां विशदेतरस्यां योऽत्राऽवती? युगपञ्चकार । हर्ष विषादं च भुवो दिवश्व, पद्मप्रभं तं प्रभुमाद्रियेऽहम् ॥२५॥
(इन्द्रवज्रा) श्री शीतलः स्वीकृतवान् द्वयोःस्वकल्याणयोर्जन्म तपस्ययोर्याम् । सा द्वादशी श्यामतमा न माघे, मान्या भवेत् कस्य सचेतनस्य ॥२६॥
(अपच्छन्दसकं) असिता तपसस्त्रयोदशीयं शिवहेतुर्भवतिस्म यस्य नेतुः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org