SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २०६ स्तुति तरंगिणी अपूपुग्त् संवरराजजन्माऽमिनन्दनस्तुर्य-जिन: स नोद्यात् ॥२३॥ (इन्द्ररञा) या श्रीमतो धर्मजिनेश्वरस्य, तं ज्ञानचन्द्रं प्रकटीचकार । गम्यो न योऽम्भोद विधुतुदादे,स्तां पौषराकामिह कामयेऽहम् ॥२४॥ (इति पोष) (इन्द्रवज्रा) माघस्य षष्ठयां विशदेतरस्यां योऽत्राऽवती? युगपञ्चकार । हर्ष विषादं च भुवो दिवश्व, पद्मप्रभं तं प्रभुमाद्रियेऽहम् ॥२५॥ (इन्द्रवज्रा) श्री शीतलः स्वीकृतवान् द्वयोःस्वकल्याणयोर्जन्म तपस्ययोर्याम् । सा द्वादशी श्यामतमा न माघे, मान्या भवेत् कस्य सचेतनस्य ॥२६॥ (अपच्छन्दसकं) असिता तपसस्त्रयोदशीयं शिवहेतुर्भवतिस्म यस्य नेतुः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy