SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ संस्कृत विभाग-२ मन्ये ततः सर्व-जनेऽपि भूतेऐतिप्रसिद्धा सकलापि साऽऽसीत् ॥१९॥ __ (वैतालियः) पौषे जन-सौख्य-पोषकेऽसितषष्ठीदिन-लब्ध-केवलम् । विमलं सकलज्ञशेचरं, वरभक्त्या समुपास्म-हेऽन्वहम् ॥२०॥ (स्वागता) पौषशुक्लनवमी दिनजातोऽनन्त-केवल-महोमहिमाढ्यः । शान्तितीर्थकर ! किंकरतां ते, सर्वदैव भगवन् करवाणि ॥२१॥ (शालिनी) पौष शुक्लैकादशीलब्धजन्मा, यस्य प्रोद्यत्केवलज्ञानभानुः । तुर्याऽरस्यादीदिपमध्यभागं, द्वैतीयीकस्तीर्थनाथः स जीयात् ॥२२॥ (उपजाति) सहस्य शुक्लैकचतुर्दशी यज् ज्ञानतेजः सकलां त्रिलोकीम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy