SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ स्तुति तरंगिणी सा पौषकृष्णदशमी जिनपार्श्वजन्मकी पवित्रयतु मानसमस्मदीयम् ॥१५॥ (इन्द्रवज्रा) राज्यं परित्यज्य बभार सारं, पार्थो जिनो यत्र चरित्रमारम् । पौषस्य कृष्णामपि पुण्यरूपामेकादशी तां मनसा स्मरामि ॥१६॥ (शालिनी) पौषस्याद्यद्वादशी लब्धजन्मा, योऽभूद् भूमेभूषणं भारतस्य । सेवे द्युत्याऽपास्तचन्द्रप्रभस्य, तस्यांही श्रीदेवचन्द्रप्रभस्य ॥१७॥ (रथोद्धता) पौषमास्यविशदत्रयोदशीप्राप्त-संयम-रमा-समागमम् । अष्टमं जिनमिहाष्टकर्मभीवारणं शरणमाश्रयाम्यहम् ॥१८॥ (उपजाति) चतुर्दशी-शीतल-केवलाप्त्या, पौषस्य कृष्णाऽसुमतां मताऽभूत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy