SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ स्तुति तरंगिणी (उपजाति:) श्लाध्यैव कृष्णापि मधोश्चतुर्थी, पार्श्वश्च्युति-ज्ञान-महात्मकेन । निजेन कल्याण-युगेन यत्रावातीतरत् स्वर्गरमामिहोप्म् ॥४८॥ (उपजातिः) चैत्रे शितो पंचमिकातिथौ या, श्री लक्ष्मणाकुक्षिमलंचकार । चन्द्रप्रभः श्री-महसेन-भूपकुलाब्ज-हंसः स सतां श्रियेऽस्तु ॥४९।। (स्रग्विणी) कृष्ण-चैत्राष्टमी-जातजन्मव्रत, दर्शित-न्यायधर्मव्यवस्थं धुरि । नाभिराजांगजन्मानमाद्यं जिनं, ध्यान-सेवानमस्कार-मानें नये ॥५०॥ (स्वागता) यस्य शुक्ल-मधुमास-तृतीयावासरे विमलकेवलमासीत् । तस्य सप्तदशकुन्थुजिनेन्द्रस्यांहियुग्महमन्वहमीडे ॥५१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy