SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ १९२ श्री - सुपार्श्वजिन - स्तुतिः साधुसारं, सुवर्णाभयाराजितं तमामोदितं शं वहन्तं सुपार्श्वम् । सुवर्णाभयाराजितं साधुसारं, तमामोदितं शं वहन्तं सुपार्श्वम् ॥ १॥ स्तुति तरंगिणी अमानविया श्रेयसे भासमाना, सदाराजिना वो भवावारपारे । अमानविया श्रेयसे माससाना, सदाराजिना वोभवावारपारे ॥२॥ हरत् कामदानात् सुरागोपमानं, स्तवैराजमानं मतं मतं सारभङ्गम् । हरत् कामदानात् सुरागोपमानं, स्तर्वैराजमानं मत सारभङ्गम् ॥३॥ सुतारा जितारातिभागममारादमेया निसाता निया तापाने । सुतारा जितारातिभाराममारा, दमेया निसाता नियातापहाने ! ||४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy