________________
संस्कृत विभाग-२
१३
श्री - चन्द्रप्रभजिन - स्तुतिः
चन्द्रप्रभं नमत पातकराज्यकामं, ज्ञानैकधामरहितं बहुमानमादैः । चन्द्रप्रभं नमत पातकराज्यकामं, ज्ञानैकधामरहितं
बहुमानमादैः ॥ १॥
सुरभीकृतंनो,
सापादनम्र सुमन: सद्दानमामितरसाभयदोत् कराहम् ।
सुरभीकृतं नोऽ
सापादनम्र सुमनः सद्दानमामितरसा भयदोत्
कराहम् ||२||
निःसंशयोद्भवमद्दो महिता सुवर्णा, देयादतीव पुरुषोत्तमभारती शम् । निःसंशयोद्भव महो महिता सुवर्णा, देयादतीव पुरुषोत्तमभारती शम् ||३||
Jain Education International
श्री बोधिदस्य विनयो विजयी विभाति, राजीव राजितपदो रयतो नतः सन् । श्री बोधिदस्य विनयो विजयी विभाति, राजीव राजितपदी रयतो नतः सन् ॥४॥
For Private & Personal Use Only
१९३
www.jainelibrary.org