________________
__ १८६
स्तुति तरंगिणी
(३०)
श्रीमत्पावं देवं वन्दे ॥१॥ श्रेयोदा मेहन्तः सन्तु ||२|| जैनी वाणी सौख्यं दद्यात् ॥३॥ पद्मादेवी शं मे कुर्यात् ॥४॥
(चतुर्शः उच्यते) (सागरगच्छ पाटण) (३१) श्री-आदिजिन-स्तुतिः
(द्रुतविलम्बितम् ) वृषभ ! बुद्धिनिधे! जय सद्यशाः, विजयलक्ष्मी-करोत्तम ! देहिनाम् । जिनवर-प्रकर ! प्रथितागम !, त्रिदशनायकसंश्रित-वत्सल ! ॥१॥
(चतुर्शः उच्यते) (हेमेन्द्रवि. फणसा) (३२) श्री-संभवजिन-स्तुतिः जिनसंभव ! शम्भव शं भविनां विशदैविशदैजिनपैजिनपैः ।। विदिता गदिता ! विनुता जिनगीः कमलैः कमलैरमलैरमलैः
॥१॥ (चतुर्शः उच्यते) हेमेन्द्रषि. फणसा
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org