________________
संस्कृत विभाग-२ (२७) श्री-वर्धमानजिन-स्तुतिः
(शार्दूलविक्रीडितम् ) त्रैलोक्योदरलम्बिसुन्दर - महासंसिद्धि-लीलोदयः, कल्याणैक - परम्परा वितरणे गीर्वाणभूमीरुहः । सत्काम्यं ददतां नतामरनर-श्रेयः श्रियां सङ्गम,
श्री-वीरामिधतीर्थराज उदितेन्दूयोतिवाचः सताम् ॥१॥ (सागरगच्छ-राधनपुर पं. कनकवि. गणी १६५२ नागपुरे लिखितं, संभावना पं. मेरुवि. विरचिता.)
(२८) श्री--पार्श्वजिन-स्तुतिः विजयदेव-संसेव्य-पावं सुपार्श्व विजयदेव-वृक्षानुकारं सुतारम् । विजयदेव-सत्तां सुसत्चित्तकोशे, विजयदेव-तीर्थेशमाईन्त्यमीडे ॥१॥
(पं. महिमा, वि. गणी-नवसारी)
श्रेयःसुधारसघटप्रकटप्रभाव !, श्री-पार्श्व ! विश्वजनवल्लभ ! पूज्यपाद ! । देवेन्द्रवृन्दवरवन्धपदं प्रदेहि, देहि प्रतीतसमयामिमतं मतं नः ॥१॥ . (बुद्धितिलक वि.ना पं. भुवनवि.)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org