________________
संस्कृत विभाग-२ (३३) श्री-शांतिजिन-स्तुतिः
(वसन्ततिलका) शान्ति सदागमनिधिं परमाप्त-पूज्यम् , स्फूजन्महोदयफलार्पण-कल्प-वृक्षम् । तीर्थेश्वरं विजयरत्नगुरुं सुतारं, ध्यायामि चित्तकमले विमले सुखाट्यम् ॥१॥
(चतुर्शः उच्यते ) (महिमावि. म,) (३४) श्री-सामान्यजिन-स्तुतिः
जय विभूषण-पारगतागम !, सुर-पुराधिप-पूजित ! सद्गते । सकल-मानव-मोदकरा जिनाः, जय जयिन् विजयप्रभ ! सद्गुरो! ॥१॥
__ (चतुर्शः उच्यते) (हेमेन्द्रवि. फणसा) (३५) श्री-सामान्यजिन-स्तुतिः
कयसुकयपयासं, नाणलच्छी-निवास, हयदुरियविलास, दिनसंमोहतासं । सुगुणजणिआवासं, देहि दीपंतमासं, समरह दुहवासं तित्थनाहं सुनाणं ॥१॥
(चतुर्शः उच्यते) (अमरवि. डभोई)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org