SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ १८२ स्तुति तरंगिणी वर्धमानामिध - तीर्थराजाः, कामं कवीनां ददतां नितान्तम् । सुधासुधाधाम - मरीचिवाचः, प्रमोदनम्रामरदेवराजाः ॥१॥ (सागरगच्छ राधनपुर (पं कनकवि. गणी १६५२ वर्षे नागपुरे लिखितं) (संभावना कर्ता. पं. मेरुधि.) (कन्याछन्द) वीरं वन्दे दीव्यरूपम् । कामक्रीडात्यक्तासङ्गम् ॥१॥ सर्वेऽर्हन्तो, जैनानस्मान् । मुक्तीलां, दृधुः शीघ्रम् ॥२॥ आप्तं वाक्यं, प्राप्तं पुण्यात् । पोतं रम्यं, संसाराब्धौ ॥३॥ व्योग्नि भ्राम्यन्नागारूढो, मातङ्गो मे विघ्नं हन्यात् ॥४॥ (श्री कमलस्व. जैन ज्ञानभंडार खंभात) (वसन्ततिलका) श्री-वर्धमान-जिनराज ! समाज-वन्ध !। भास्वद्गुणोधगदितागम -- संपदाद्य ! भव्याम्बुजावलिदिनेशसुपर्व .. सार्थ ! सम्यग्दृशां कुरु सुखानि गतान्तराय ! ॥१॥ (सागरगच्छ राधनपुर) Jain Education International al For Private & Personal Use Only ___www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy