SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ १८१ संस्कृत विभाग-१ (१५) श्री-सामान्यजिन-स्तुतिः वरकेवलदंसणनाणधरा, बहुपके-कलङ्क-कुवैङ्कहरा । अरिहन्त सुभागम देवगणा, विगणन्तु अणन्तदुहं स गुणा ॥१॥ (चतुर्शः उच्यते) (अवचूरीकर्ता खरतरगच्छीय श्री जिनचंद्रसू. शिष्य वाचक समयराजगणि) (१६) श्री-वर्धमानजिन-स्तुतिः श्रीमद्वीरं, वन्दे धीरं । हर्यक्षाई, ह्यस्तातङ्कम् ॥१॥ विश्वोद्धतः, श्रेयस्कर्तः । जीयास्त्रातः, साथैत्रात ! ॥२॥ श्री सिद्धान्त, सेवे कान्तम् । अर्थवातं, नष्टानिष्टम् ॥३॥ दत्तादिष्टं, यक्षोमुख्यः । मातङ्गाख्यश्वश्चत्सौख्यः ॥४॥ (पं. दर्शनवि. वडोदरा) - द्वितीयार्थ :- १. पङ्क-पा-रक्षा, अङ्के-समीपे येषां ते. २. कुवकहरा निन्द्य-कुटिलत्वहरा. ३. बहुवङ्क. ४. पुण्याऽऽगम । सिद्धान्तपक्षे तुअरिहन्ता-पूज्याः । तृतीयार्थ :-धरा-वेष्टानम् सैव पङ्कः । कुवङ्कहरा-पृथ्वीध्वंसने कुरा. विश्वानराः । चतुर्थार्थ :- वराय-निणीतं दर्शनं येषां ते । प-पवित्रः अकोभूषा येषां ते, कल-कला, अङ्के-वक्षो । कुवङ्कहरा-कुवनहरा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy