SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ स्तुति तरंगिणी (१३) श्री-पञ्चतीर्थ-स्तुतिः (वसन्ततिलका) श्रीनाभिनन्दन ! जिनेषु गुरुषु शान्ते, नेमे गुण--प्रवर- पावका ! वर्धमान ! । श्रान्तिच्छिदामभयदां करता-गमाहः, भूयाः प्रभो विजयदानगुरौप्रसन्नः ॥१॥ (चतुर्शः उच्यते) (जंबूस. डभोई, श्री उमेदखांति जैन ज्ञानमंदिर-जीझुवाडा) (१४) श्री-सामान्यजिन-स्तुतिः (इन्द्रव्रजा) 'देवेन्द्रभूतरुचिराङ्गि-रुच्यः, कुर्याः क्रियास्वाप्तकलापबोधम् । शस्यागमागाधनयैरशेषश्रेयस्कृदस्त्वक्षर-पद्धति ॥१॥ (चतुर्श: उच्यते । हीरवि.सू. कृता । पुण्यवि. ।) १. पार्श्वग ! २. शान्तिं सतामभयदा सताम् सहतयालक्ष्म्या, शान्तेऽनेमे ! । अभयदाsकरतानमागमो न विद्यते यस्य तत् सम्बोधने हे अभयदाकरतागम!। पार्श्वगाशिष्यविशेषा । लिखित-१६१९ वर्षे. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy