SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ संस्कृत विमाग-२ सर्वानुभूतिर्वसुभूति-जातस्सदागमो नस्कृरुतां शिवानि ॥१॥ (चतुर्श: उच्यते) (हेमेन्द्रवि. कणसा) (१०) (अनुष्टुभ् ) भी वीरोदितवाकसुधा, तीर्थराजो महामहाः । प्रणपदेवराजो नो, ददतां शिव-सम्पदः ॥१॥ (चतुर्शः उच्यते) (हेमेन्द्रवि. फणसा) ( अनुष्टुभ् ) श्री वर्धमानतीर्थशाः, कुरुतो-चित-सम्पदः । भक्तदेवा हिता वाच:, स्मरणं कुर्वतां सताम् ॥१॥ (चतुर्शः उच्यते) (१२) श्री-वासुपूज्यजिन-स्तुतिः (स्रग्धरा) सच्छास्त्राम्भोधितचामृतरसलहरी शाश्वता-स्वादविझेदेवेन्द्रः संस्तुतां तं त्रिभुवनतलके पुष्कलैः स्तोत्रवृन्दैः । नाकि-स्त्रीवृन्दसेव्यं सुरनरजयिनं विद्रुमाभं गुणाढ्यं, स्तोष्येऽहं वासुपूज्यं तमधिकरुचिरं कान्तिमन्तं जिनेशम् ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy