________________
संस्कृत विमाग-२
सर्वानुभूतिर्वसुभूति-जातस्सदागमो नस्कृरुतां शिवानि ॥१॥ (चतुर्श: उच्यते) (हेमेन्द्रवि. कणसा)
(१०)
(अनुष्टुभ् ) भी वीरोदितवाकसुधा, तीर्थराजो महामहाः । प्रणपदेवराजो नो, ददतां शिव-सम्पदः ॥१॥
(चतुर्शः उच्यते) (हेमेन्द्रवि. फणसा)
( अनुष्टुभ् ) श्री वर्धमानतीर्थशाः, कुरुतो-चित-सम्पदः । भक्तदेवा हिता वाच:, स्मरणं कुर्वतां सताम् ॥१॥
(चतुर्शः उच्यते) (१२) श्री-वासुपूज्यजिन-स्तुतिः
(स्रग्धरा) सच्छास्त्राम्भोधितचामृतरसलहरी शाश्वता-स्वादविझेदेवेन्द्रः संस्तुतां तं त्रिभुवनतलके पुष्कलैः स्तोत्रवृन्दैः । नाकि-स्त्रीवृन्दसेव्यं सुरनरजयिनं विद्रुमाभं गुणाढ्यं, स्तोष्येऽहं वासुपूज्यं तमधिकरुचिरं कान्तिमन्तं जिनेशम् ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org