________________
संस्कृत विभाग- २
(२०)
( उपजाति. )
सदागमा क्षिप्तमरालपङ्क्ते ! विविक्तसत्तेतरभाव - भक्ते ! | श्री - वर्धमानाभयदालि-नीलं, इन्यास्तमः शासनदेव ! ते द्रागू || १ || (२१) महायमकमां श्री - अष्टापद - स्तुतिः
(वंशस्थवृत्तम् )
भरहेसर- कारिय- देवहरे, अट्ठावयपव्वय - सोहकरे । नियवण्ण+माणसरीरधरे, चउबीसह बंदउं तित्थयरे || १ ||
( महोपाध्याय जयसागर विरचिता. )
(२२) सकलसेनर सोननतक्रम ! प्रवरसार्वगणागमसम्मत ! विजय सेन गुरोर्व रसौख्यदः ।
૮૨
सकलवीर विभो ! जयताजने ॥१॥
( सकला सा - लक्ष्मीः तस्या इन: तत्र ) ( पू. रामचंद्रसू. अमदावाद )
(२३) श्री - गौतम गणधर - स्तुतिः गणनायक गौतममुख्य ! मुनिहितकारिपदस्तव भक्तिभृताम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org