SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ १७६ स्तुति तरंगिणी हस्ते! । वनगा-सर्वरोगदोषादि-विनाशिके ! । आरतः । सम्यकतया तपोध्यानकर्तः ! । सकलभाव !-अन्यतीर्थिक प्रत्युत्तरे दातक्षमज्ञानसमृद्ध ! । महावनगा-सेवकानां रक्षयित्री। आरत:-सामस्त्येन कामहन्तः ! । शिवाङ्गज !-निरुपदभव-। ज्ञानजनक ! । (शुभवीर पाटण । १९६० अषाढ सुद ७ मंगल लिपिकृतं) (जीवनदास जमनादास अमदावाद) (२) श्री-गौतमगणधर-स्तुतिः (शार्दूलविक्रीडितम् ) देया देवमुदोदयागमविधे सिद्धे श्रियं सर्वदा, जैन-व्यूह -विशारदां भवभृतां कमेन्द्रभूते ! प्रभो!। प्रादुर्भूतपराक्रमोर्जित! तमामिथ्यात्व-मूलच्छिदे, सम्यक्त्वोज्ज्वलताकृते च सततं सर्वाङ्गी-शर्मप्रद ! ॥१॥ ( चतुर्श: उच्यते) (३) पृथ्वीतनूजार्य जिनेन्द्र सङ्घस्तुतागमज्ञः . सुरसेव्यमानः । सूरीश्वरानन्दगुरोः सुसङ्घ दीपोत्सवे पर्वणि शङ्करस्तात् ॥१॥ (जैन स्तोत्र समुचये) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy