________________
संस्कृत विभाग-२
१७५
प्रथमस्तुत्यर्थ: : - सकलभावमहाज्वन - साधवः । गारम् - विज्ञानम् । त - तनोति । सकलभावमहाव- श्रावकाः । नहिंसाम् । गार - गालयति इति ना गालाः एवं विधाता संयमश्रीः यस्य ।
द्वितीयस्तुत्यर्थ :- भावः चन्द्रः । वनं-सेवां, गातेप्राप्नुवन्ति । सकलभाव - केवलज्ञान | व- शान्त्वनम्, बुद्धि: विज्ञानं तान् तनोति । सकलभाः - बौद्धमतादयः तान् भजन्ति इति सकलभाः । उश्व अमश्च वमै सर्वजीवरक्षाज्ञाने तयोः हा:- निवासाः । वना-सेवकान् । गुडन्ति - रक्षन्ति । शिवानि - ज्ञानादीनि तानि जनयति ।
तृतीयस्तुत्यर्थ :- महाव- उत्कृष्टज्ञानवान् ! | सकल भाव ! मनोज्ञ जीवादिपदार्थसद्दवर्तिन् । महा- हे उत्सववर्धक ! | नगारतः भावशत्रुकदम्ब विनाशक ! | सकलभ - सूर्यकिरणभञ्जक ! | नग ! - हे धर्मबुद्धिप्रापक ! | आलतः - अनर्थदन | सकलभ ! - दुष्टाष्टकर्म जयशक्तिद ! । अवमहा वचक्रवर्त्यादि - पूजित ! नग ! भव्य मनुष्यैरधीत ! अलत् !समर्थलक्ष्मीक ! । वित ! - सर्वजीवपालक ! | शिवाङ्गञ्ज ! हे तीर्थकृत् ! | जात ! | अब कुरु ।
|
चतुर्थस्तुत्यर्थ :- सकल ! - चतुर्विधसङ्घ ! | भावमहाशासनदेवता । वनगा - चतुर्विंशतिजिन सेविका । आरत:- कर्म शत्रु- समूहन ! | सकलभा ! - रोगभित् ! | अवमहा ! परास्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org