SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ संस्कृत विभाग-२ १७७ (४) श्री-वर्धमानजिन-स्तुतिः (वसन्ततिलका) श्री-वर्द्धमानजिनदेव-- महाप्रभुत्वः, रागादिशत्रहतितोऽर्जित-मोक्ष - लक्ष्मीः । श्री-मजिना - सकल - प्रवचो-विलासः, सिद्धे हि देवि शिवसौख्यमथो विधेहि ॥१॥ (चतुर्शः उच्यते ) (शार्दूलविक्रीडितम् ) श्रीवीरोदितवाक्तरङ्गतरलश्रेणिसमुद्रागमः, सम्यगदृष्टि-सुरार्चितस्तुतनरैः सद्भङ्ग-चारक्रमः । यस्त्वं त्रासयसेऽत्र रात्रि-कुनयांस्तास्तमांसि हरेः, सप्तवातहितः सतां वितनु वै त्वं तथ्यपथ्य-प्रथाम् ॥१॥ (चतुर्शः उच्यते) (ची .. (उपजातिः) श्री-वर्धमानाऽजित - भारतीशा वृद्धौ धराया यशसाऽम्भसेव । स्वमेव वल्ली जिनराजराजी, · श्रुताऽनिशं सम्मद दाप्तपुंसाम् ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy