SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ संस्कृत विभाग-२ रायगिहे सुवासं, सिरिप्पभासं थुणे गुणावासं । बल अइ भद्दापुत्तं, पयडियनिसेस-सिद्धतं ॥११॥ वरमणक्यकाया मुक्कदुग्गप्पमाया, अमरपणयपाया मुक्खमग्गे सहाया । सयल-ज़िणनाहवारा, सुद्धपुनपयारा, भवेजलनिहितारा, हुतु मे सुक्खैकारा ॥१२॥ गणहरमुहमूलं मुत्तिकंताणुकुलं, चरणसिरिदुकुलं अन्नतिथि सुमूलं । मुणिअभुवणमावं आगम मुक्कपावं, करि अहियपावं वंदिमो सप्पभावं ॥१३॥ जिणवरपयभत्ता सेवगे साहुवित्ता, सयलसुस्वयंसा, पत्तसबप्पसंसा । करसररुहि वीणा-लंकिआइप्पवीणा, जणिय-जयपसिद्धिं भारइ देउ सिद्धि ॥१४॥ अवं स्तुता गणधरा जिनवीरशिष्याः, श्री-गौतम-प्रमुखरुद्रमिता स्वभकत्या । विज्ञानलोब्धकलिताश्च विशालराजवन्याः सृजन्तु विजयं विपुलां सुबुद्धिम् ॥१५॥ (पू. जंबूस्व. डभोई, सागरगच्छ पाटण) १. दुहजलनिहि २. मुक्खकारा ३. भावं ४. बुद्धिम् ५. वसन्ततिलका (हेमभुवनगणिना लिखितं ।) Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy