SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ ૨૭૨ (५) श्री - गौतम गणधर - स्तुतिः ( अनुष्टुभ् ) येनाप्तं पंचमं ज्ञानं, वीरनिर्वाणकादनु । श्रीमद्दीपालिकाघस्रे, शिवाय स्तात् स गौतमः ॥ १ ॥ श्री — गौतममुखाः सर्वे, महानन्दपदं गताः । स्वर्ग-निर्माण- सौख्याय, ते भवन्तु गणाधिपाः ||२|| श्री वर्धमान - सर्वज्ञात् संप्राप्य त्रिपदीं मुदा । यं चकार मुहूर्तेन स श्रिये स्तात् सदागमः | ३ || नागा वैमानिका भूता, ज्योतिष्का राक्षसास्तथा । अईच्छासनभक्ता ये, ते स्युर्विन-विनाशकाः || ४ || ( सेनसू. म.ना शिष्य विद्याविमलना शिष्य कीर्तिविमलेन बिरचिता. ) ( सागरगच्छ - पाटण) , (६) 'दीपालिकाख्ये योऽनन्त वित्केवलमाससाद | देवार्य निर्वाणमहोत्सवादनु, स निर्वृर्ति यच्छतु गौतमो मे ॥ १ ॥ गणीश्वरा * श्री-इन्द्रभृति - प्रमुखा एकादशापि प्रवरा गताः शिवम् | ९. उप, २. वंश स्तुति तरंगिणी Jain Education International दिवसे प्रशस्ये, For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy