SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ स्तुति तरंगिणी पुहविवसुभूइतणयं, चंदे सिरिगोअमं कुपल-जणयं । सिरिवीरपढमसीसं, लद्धिजुयं रूवजिय-कणयं ।।१।। गुब्बरगामे जायं, गोयमगुत्तं नरिंद-वरकायं । वंदामि अग्गिभूई, नाणज्जुयं पणयकयभूई ॥२॥ वंदे भुवणाधारं, सिरिगोयम-भायरं गुणागारं । सिरिवाउभूइनाहं, देसणजल - समिअ- दुहदाहं ॥३॥ वारुणीघणमित्तसुयं, कुल्लागे संठियं सुरिंदथुयं । वंदामि सिरिवियतं, अंगधरं वीरजिणभत्तं ॥४॥ धम्मिलकुल-वयंसं, भदिलपुत्तं नमामि निप्पंक । संघे पयडिय-धम्म, गुणहरम्मं सिरिसुहम्मं ॥५॥ धणदेव-विजयदेवी,-पुत्तस्स सुरासुरेहिं कयसेवा । सिरि-मंडियस्स पाया, सुपसन्ना मोरिले जाया ॥६॥ बंदे मोरिअपुत्तं, मोरिअगामे च कासवं गुत्तं । पणनुइ-बरिसाणं, पमुइय-गुणकित्ति-नियमाउं ।।७।। कोसलगामे अयलो, जयउ नरामरनरिंद-पय-कमलो । देवी जयंती-तणओ, गोयमगुत्तो विजय-तणओ ॥८॥ वसुनंदा-कुलदीवं, वंदामि अकंपियं भवे दी । मिहिला उप्पन, सिरिसंघ-जणस्स सुपसनं ॥९॥ तुगीयनयरे रम्मं, मेयजं पणिश्यामि जियकम्म । दत्तसुयं च गणहरं, कोडिनं सव्वसिद्धिकरं ॥१०॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy