SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ संस्कृत विभाग-२ १६५ संपुन-चंदाणण-पुंडरीअं, सन्माण-लच्छीवर-पुंडरीअं । कम्मेभकुंभत्थल-पुंडरीअं, वंदे मुणिदं वर-पुंडरीअं ॥१॥ नमंतदेवासुरकिन्नराणां, संसारकंतारखयंकराणं । जिणिंद-चंदाण पयारविंदे, तिलोअकल्लाणकरेऽभिवंदे ॥२॥ पणासि मोहमहंधयारं, पयासि जेण तिलोअसारं । जिणागम सूरसमप्पभेअंनमामि निम्माविअ-सव्वसेयं ॥३॥ तित्थंकराणं कयपायसेवा, सम्वे सया सासणभत्तदेवा । धम्म कुणंतस्स जो महग्धं, सिग्धपि संघस्स हरंतु विग्धं ॥४॥ (रंगवि. यशोवि. डभोई) (१) श्री-गौतमगणधर-स्तुतिः (अनुष्टुभ् ) श्री-गौतमाक्षीणमहा-नसीलब्धिसमृद्धये । नमोऽस्तु ते तमःस्तोम-भगवद्भास्कर-श्रिये ॥१॥ श्रीसिद्धचक्रमध्यस्थान् , चतुर्विंशति-सम्मितान् । श्रीजिनानौमि सिद्धार्थान् , श्रीगौतम-गुरूदितान् ।।२।। श्रीगौतममुखाम्भोज- हृदोद्भुताऽद्भुतोदया । द्वादशाङ्गीमरुद्गङ्गा, भूयात् कर्ममलापहा ॥३॥ श्रीगौतमगणाधीश- मुखाम्भोज-मधुव्रता । श्रुतदेवी भगवती, कल्याणधनसम्पदे ॥४॥ (हेमेन्द्रवि. फणसा) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy